B 312-3 Kādambarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 312/3
Title: Kādambarī
Dimensions: 26.7 x 11.7 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3252
Remarks:


Reel No. B 312-3 Inventory No. 27820

Title Kādambari

Author Vāṇabhaṭṭa

Remarks

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.7 x 11.7 cm

Folios 67

Lines per Folio 10

Foliation figures in the lower right hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3252

Manuscript Features

On the cover-leaf(1r) is written

|| śrī | sargasthitipralayahetum aciṃtya śaktiṃ

viśveśvaraṃ viditaviśvam anaṃtamūrtiṃ

ni<nowiki>[r]muktabaṃdhanasam</nowiki>ārasukhāṃturāśiṃ

śrīvallalabodhadhanaṃ nmoºº | 1 |

yasya prasādād aham eva viṣṇur

mayy eva sarvaṃ parikalpitaṃ ca |

itthaṃ vijānāmi sadātmarūpaṃ

tasyāṅghripadmaṃ praṇa⁅māmi⁆ nityaṃ | 2 |

tāpatrayārkasaṃtapta. kaścid udvignamānasaḥ |

śamādisādhanaiḥ yuktaḥ svagurūṃ paripṛcchati ||

anāyāsena yenāhaṃ mu++ bhavabaṃdhanāt |

tan me saṃkṣipya bhagavan kevalaṃ kṛpayā vada

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

dehadvayārddhaghaṭanāracitaṃ śarīram

ekaṃ yayo anupalakṣitasaṃdhibhedo vaṃde

sudurghaṭakathāpariśeṣāsiddhyai

sṛṣṭergurugirisutāparameśvarau tau || 1 ||

vyādhūtakesarasaṭāvikarālavaktraṃ

hastāgravisphuriaśaṃkagadāsicakraṃ ||

āviṣkṛtaṃ sapadi yena nṛsiṃharūpaṃ

nārāyaṃ tam api viśvasṛjaṃ namāmi || 2 ||

āryam yam arcati gṛhe gṛha eva lokaḥ

puṇyaiḥ kṛta śrayata eva mamātmalobhaḥ |

sṛṣṭai<nowiki>[r] vayena ca kathaṃ yam ananyaśakyā</nowiki>

vāgīśvaraṃ pitaram eva tam ānato <nowiki>[ʼ]smi || 3 ||</nowiki>

yāte divaṃ pitari tadvacasaiva sārddhaṃ

vi<nowiki>[c]chedam āpa bhuvi yas tu kathāprabaṃdhaḥ |</nowiki>

duḥkhaṃ satāṃ tad asamāsi(!)kṛtaṃ vilokya

prārabdha eṣa samayān akavitvadarpāt || 4 || (fol. 1v1–6)


End

tan na nāma tāvac caṃdrāpīḍotpi(!)ttiparijñānaṃ mahāśvetā punaḥ saivāsta | tat kim uptannajñāno <nowiki>[ʼ]pi taddarśanena vinātmānaṃ jiṣam(!) api duḥkhe sthāpayāmi bhavatu tatraiva gatvā niṣṭhāmīti niścityaikadā

prātar vihāranirgata evottarāṃkaku[ṃ]bhaṃ evottarāṃkaku[ṃ]bhaṃ kṛhitvāʼ vahaṃ | abahudi+bhyastagamanatayā

stokam eva gatvā ʼvaśīryaṃta iva me [ʼ]aṃgāni śrameṇa  | śruṣyata caṃcupūrvapipāsayā nāḍiṃ

dhamenādhmāyatakaṃṭhāśvāsenāvsthaś ca śīthilāyamānapakṣatir atra patāmy ata patāmīti patan evāhitagamanaprayatno [ʼ]

nyatamasya tamasvinītimirasaṃghātasyedaṃ</nowiki> (fol. 96v8–11


Colophon

Microfilm Details

Reel No. B 312/3

Date of Filming 05-07-1

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 29-06-2005

Bibliography