B 312-3 Kādambarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 312/3
Title: Kādambarī
Dimensions: 26.7 x 11.7 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3252
Remarks:
Reel No. B 312-3 Inventory No. 27820
Title Kādambari
Author Vāṇabhaṭṭa
Remarks
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.7 x 11.7 cm
Folios 67
Lines per Folio 10
Foliation figures in the lower right hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3252
Manuscript Features
On the cover-leaf(1r) is written
|| śrī | sargasthitipralayahetum aciṃtya śaktiṃ
viśveśvaraṃ viditaviśvam anaṃtamūrtiṃ
ni<nowiki>[r]muktabaṃdhanasam</nowiki>ārasukhāṃturāśiṃ
śrīvallalabodhadhanaṃ nmoºº | 1 |
yasya prasādād aham eva viṣṇur
mayy eva sarvaṃ parikalpitaṃ ca |
itthaṃ vijānāmi sadātmarūpaṃ
tasyāṅghripadmaṃ praṇa⁅māmi⁆ nityaṃ | 2 |
tāpatrayārkasaṃtapta. kaścid udvignamānasaḥ |
śamādisādhanaiḥ yuktaḥ svagurūṃ paripṛcchati ||
anāyāsena yenāhaṃ mu++ bhavabaṃdhanāt |
tan me saṃkṣipya bhagavan kevalaṃ kṛpayā vada
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
dehadvayārddhaghaṭanāracitaṃ śarīram
ekaṃ yayo anupalakṣitasaṃdhibhedo vaṃde
sudurghaṭakathāpariśeṣāsiddhyai
sṛṣṭergurugirisutāparameśvarau tau || 1 ||
vyādhūtakesarasaṭāvikarālavaktraṃ
hastāgravisphuriaśaṃkagadāsicakraṃ ||
āviṣkṛtaṃ sapadi yena nṛsiṃharūpaṃ
nārāyaṃ tam api viśvasṛjaṃ namāmi || 2 ||
āryam yam arcati gṛhe gṛha eva lokaḥ
puṇyaiḥ kṛta śrayata eva mamātmalobhaḥ |
sṛṣṭai<nowiki>[r] vayena ca kathaṃ yam ananyaśakyā</nowiki>
vāgīśvaraṃ pitaram eva tam ānato <nowiki>[ʼ]smi || 3 ||</nowiki>
yāte divaṃ pitari tadvacasaiva sārddhaṃ
vi<nowiki>[c]chedam āpa bhuvi yas tu kathāprabaṃdhaḥ |</nowiki>
duḥkhaṃ satāṃ tad asamāsi(!)kṛtaṃ vilokya
prārabdha eṣa samayān akavitvadarpāt || 4 || (fol. 1v1–6)
End
tan na nāma tāvac caṃdrāpīḍotpi(!)ttiparijñānaṃ mahāśvetā punaḥ saivāsta | tat kim uptannajñāno <nowiki>[ʼ]pi taddarśanena vinātmānaṃ jiṣam(!) api duḥkhe sthāpayāmi bhavatu tatraiva gatvā niṣṭhāmīti niścityaikadā
prātar vihāranirgata evottarāṃkaku[ṃ]bhaṃ evottarāṃkaku[ṃ]bhaṃ kṛhitvāʼ vahaṃ | abahudi+bhyastagamanatayā
stokam eva gatvā ʼvaśīryaṃta iva me [ʼ]aṃgāni śrameṇa | śruṣyata caṃcupūrvapipāsayā nāḍiṃ
dhamenādhmāyatakaṃṭhāśvāsenāvsthaś ca śīthilāyamānapakṣatir atra patāmy ata patāmīti patan evāhitagamanaprayatno [ʼ]
nyatamasya tamasvinītimirasaṃghātasyedaṃ</nowiki> (fol. 96v8–11
Colophon
Microfilm Details
Reel No. B 312/3
Date of Filming 05-07-1
Exposures 70
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 29-06-2005
Bibliography